Tipitaka Network :: Pāḷi Synthesis
Unicode | Velthuis
More Pāli | News
Vesak's Greetings
Andy's Pāli Page
A pioneer online Pāli resource
.:on the shelves:.
.:in the solutions:.
The Pali Collective
Oops! RSS input from Yahoo! Groups is currently not available.
Developed and supported by PaliLogix.

Paali Primer

Exercise 12

Translate into English

1. त्वं मित्तेहि सद्धिं रथेन आपणम्हा भण्डानि आहरसि.
you / with friends / in chariot / from shop / goods / bring
You bring goods from the shop in a chariot with friends.

2. आहं उदकम्हा पदुमानि आहरित्वा वाणिजस्स ददामि.
I / from water / lotuses / having brought / to merchant / give
I bring lotuses from water and give (them) to the merchant.

3. तुम्हे समणानं दातुं चीवरानि परियेसथ.
you / to monks / to give / robes / seek
You seek robes to give to the monks.

4. ंअयं सग्गे उप्पज्जितुं aaka`nkhamaanaa सीलानि रक्खाम.
we / in heaven / to be born / hoping / virtues / practise
Hoping to be born in heaven, we practise virtues.

5. ते धम्मं अधिगन्तुं उस्सहन्तानं समणानं दानं ददन्ति.
they / doctrine / to understand / trying / monks / alms / give
They give alms to monks who are trying to understand the doctrine.

6. सो अरञ्ञम्हि उप्पतन्ते सकुणे पस्सितुं पब्बतं आरुहति.
he / in forest / flying / birds / to see / mountain / climbs
He climbs the mountain to see birds flying in the forest.

7. ंअयं सुगतस्स सावके वन्दितुं विहारस्मिं सन्निपताम.
we / Buddha's / disciples / to pay homage / in monastery / assemble
We assemble in the monastery to pay homage to Buddha's disciples.

8. आअगच्छन्तं तापसं दिस्वा सो भत्तं आहरितुं गेहं पविसति.
coming / ascetic / having seen / he / rice / to bring / house / enters
Seeing the ascetic coming, he enters the house to bring rice.

9. आहं उदकं ओरुय्ह ब्राह्मणस्स दुस्सानि धोवामि.
I / [into] water / having descended / brahmin's / clothes / wash
I get down into the water and wash the brahmin's clothes.

10. त्वं गेहस्स द्वारं विवरित्वा पानीयं पत्तम्हा आदाय पिवसि.
you / house's / door / having opened / drinking water / from bowl / having taken / drinks
You, having opened the door of the house, take drinking water from the bowl and drinks.

11. आहं हिरञ्ञं परियेसन्तो दीपम्हि आवाटे खणामि.
I / gold / seeking / in island / pits / dig
Seeking gold, I dig pits in the island.

12. Phalaani khaadantaa tumhe rukkhehi oruhatha.
fruits / eating / you / from trees / descend
Eating fruits, you get down from the trees.

13. पासाणस्मिं ठत्वा त्वं चन्दं पस्सितुं उस्सहसि.
on rock / having stood / you / moon / to see / try
Having stood on the rock, you try to see the moon.

14. ंअयं मनुस्सलोकम्हा चवित्वा सग्गे उप्पज्जितुं aaka`nkhaama.
we / from human world / having departed / in heaven / to be born / hope
Having departed the human world, we hope to be born in heaven.

15. तुम्हे अरञ्ञे वसन्ते मिगे सरेहि विज्झितुं इच्छथ.
you / in forest / living / deer / with arrows / to shoot / wish
You wish to shoot with arrows the deer living in the forest.

16. ंअयं उय्याने चरन्ता सुनखेहि सद्धिं कीळन्ते दारके पस्साम.
we / in park / walking / with dogs / playing / children / see
Walking in the park, we see children playing with dogs.

17. त्वं रुक्खमूले निसीदित्वा आचरियस्स दातुं वत्थं सिब्बसि.
you / at root of a tree / having seated / to teacher / to give / clothe / sew
Seated under a tree, you sew a clothe to give to the teacher.

18. ंअयं पुञ्ञं इच्छन्ता सम्णानं दानं ददाम.
we / merit / wishing / to monks / alms / give
Wishing (for) merit, we give alms to monks.

19. तुम्हे सच्चं अधिगन्तुं आरभथ.
you / truth / to understand / begin
You begin to understand the truth.

20. त्वं गीतं गायन्तो रोदन्तं दारकं रक्खसि.
you / song / singing / crying / child / protect
Singing a song, you protect the crying child.

21. ंअयं हसन्तेहि कुमारेहि सह उय्याने नच्चाम.
we / laughing / with boys / in park / dance
We dance in the park with the boys who are laughing.

22. सो पानीयं पिवित्वा पत्तं भिन्दित्वा मातुलम्हा भायति.
he / water / having drunk / bowl / having broken / uncle / fears
Having broken the bowl after drinking water, he fears the uncle.

23. पासादं upasa`nkamanta.m समणं दिस्वा भूपालस्स चित्तं पसीदति.
palace / approaching / monk / having seen / king's / mind / pleases
The king is delighted seeing the monk approaching the palace.
Lit: Seeing the monk approaching the palace pleases the king's mind.

24. ंअयं अरञ्ञं पविसित्वा अजानं पण्णानि संहराम.
we / forest / having entered / for goats / leaves / collect
We enter the forest and collect leaves for the goats.

25. खेत्तं रक्खन्तो सो आवाटे खणन्ते वराहे दिस्वा पासाणेहि पहरति.
field / protecting / he / pits / digging / pigs / having seen / with stones / hits
Having seen the pigs digging pits, he who is protecting the field hits (them) with stones.

Translate into Paali

1. I call the child who is stroking the dog's body.
अहं / पक्कोसामि / दारकं / आमसन्तं / कुक्कुरस्स / कायं
आहं कुक्कुरस्स कायं आमसन्तं दारकं पक्कोसामि.

2. We try to learn the truth speaking with the monks who assemble in the monastery.
मयं / उस्सहाम / अधिगन्तुं / सच्चं / भासन्ता / समणेहि सह / सन्निपतमानेहि / विहरे
विहरे सन्निपतमानेहि समणेहि सह भासन्ता मयं सच्चं अधिगन्तुं उस्सहाम.

3. Sitting in the park you (pl.) eat fruits with friends.
निसीदन्ता / उय्यानस्मिं / तुम्हे / भुञ्जथ / फलानि / मित्तेहि सह
ऊय्यानस्मिं निसीदन्ता तुम्हे मित्तेहि सह फलानि भुञ्जथ.

4. You drink milk seated on a chair.
त्वं / पिवसि / खीरं / निसीदित्वा / आसनस्मिं
आअसनस्मिं निसीदित्वा त्वं खीरं पिवसि.

5. We set out from home to go and see the deer roaming in the forest.
मयं / निक्खमाम / गेहस्मा / गम्म / पस्सितुं / मिगे / आहिण्डमाने / अरञ्ञम्हि
ंअयं गेहस्मा निक्खमाम अरञ्ञम्हि गम्म आहिण्डमाने मिगे पस्सितुं.

6. I wish to understand the doctrine.
अहं / इच्छामि / अधिगन्तुं / धम्मं
आहं धम्मं अधिगन्तुं इच्छामि.

7. Standing on the mountain we see the moonlight falling on the sea.
तिट्ठन्ता / पब्बते / मयं / पस्साम / चन्दस्स आलोकं / पतमानं / समुद्दम्हि
पब्बते तिट्ठन्ता मयं समुद्दम्हि पतमानं चन्दस्स आलोकं पस्साम.

8. I drag the farmer's cart away from the road.
अहं / आकड्ढामि / कस्सकस्स / सकटं / मग्गम्हा
आहं मग्गम्हा कस्सकस्स सकटं आकड्ढामि.

9. You (pl.) sit on the seats, I bring drinking water from the house.
तुम्हे / निसीदथ / आसनेसु / अहं / आहरामि / पानीयं / गेहस्मा
तुम्हे आसनेसु निसीदथ, अहं गेहस्मा पानीयं आहरामि.

10. We wander in the fields looking at the birds eating seeds.
मयं / आहिण्डाम / खेत्तेसु / पस्सन्ता / सकुणे / खादमाने / बीजानि
बीजानि खादमाने सकुणे पस्सन्ता मयं खेत्तेसु आहिण्डाम.

11. I advise the wicked man who kills pigs.
अहं / ओवदामि / असप्पुरिसं / हनमानं / सूकरे
आहं सूकरे हनमानं असप्पुरिसं ओवदामि.

12. You (sg.) get frightened seeing the snake approaching the house.
त्वं / भायसि / पस्सित्वा / सप्पं / upasa`nkamanta.m / गेहं
त्वं गेहं upasa`nkamanta.m सप्पं पस्सित्वा भायसि.

13. I ask questions from the men who come out of the forest.
अहं / पुच्छामि / पञ्हे / मनुस्सेहि / निक्खमन्तेहि / अरञ्ञस्मा
आहं अरञ्ञस्मा निक्खमन्तेहि मनुस्सेहि पञ्हे पुच्छामि.

14. Seeing the crying child we call the doctor going on the road.
पस्समाना / रोदन्तं / दारकं / मयं / पक्कोसाम / वेज्जं / गच्छन्तं / मग्गस्मिं
रोदन्तं दारकं पस्समाना मयं मग्गस्मिं गच्छन्तं वेज्जं पक्कोसाम.

15. I protect virtues, give alms to the monks and live in the house with children.
अहं / रक्खमानो / सीलानि / ददन्तो / दानं / समणानं / वसामि / गेहे / दारकेहि सह
सीलानि रक्खमानो अहं समणानं दानं ददन्तो दारकेहि सह गेहे वसामि.

16. Good men who fear evil deeds are born in heaven.
sappurisaa / bhaayamantaa / paapakammaani / uppajjanti / saggamhi
Sappurisaa paapakammaani bhaayamantaa saggamhi uppajjanti.

17. Expecting to get profit we bring goods from the city.
aaka`nkhamaanaa / लभितुं / लाभं / मयं / आहराम / भण्डानि / नगरम्हा
ळाभं लभितुं aaka`nkhamaanaa मयं नगरम्हा भण्डानि आहराम.

18. We stand under the tree and sprinkle water on the flowers.
मयं / ठत्वा / रुक्खमूलम्हि / आसिञ्चाम / उदकेन / पुप्फानि
ंअयं रुक्खमूलम्हि ठत्वा पुप्फानि उदकेन आसिञ्चाम.

19. I wash the bowls with water and give (them) to the doctor.
अहं / धोवित्वा / पत्ते / उदकेन / ददामि / वेज्जाय
आहं उदकेन पत्ते धोवित्वा वेज्जाय ददामि.

20. Searching for the truth I give up the house and enter the monastery.
परियेसन्तो / सच्चं / अहं / पहाय / गेहं / पविसामि / विहारं
सच्चं परियेसन्तो अहं गेहं पहाय विहारं पविसामि.

21. Wishing to see the monks you (pl.) assemble in the park.
इच्छमाना / पस्सितुं / समणे / तुम्हे / सन्निपतथ / उय्याने
समणे पस्सितुं इच्छमाना तुम्हे उय्याने सन्निपतथ.

22. I see a fruit falling from the crow's beak.
अहं / पस्सामि / फलं / पतन्तं / काकस्स / तुण्डस्मा
आहं काकस्स तुण्डस्मा पतन्तं फलं पस्सामि.

23. You (sg.) cross the sea and bring a horse from the island.
त्वं / तरित्वा / समुद्दं / आहरसि / अस्सं / दीपम्हा
त्वं समुद्दं तरित्वा दीपम्हा अस्सं आहरसि.

24. I set out from home to bring a lamp from the market.
अहं / निक्खमामि / गेहम्हा / आहरितुं / दीपं / आपणस्मा
आहं आपणस्मा दीपं आहरितुं गेहम्हा निक्खमामि.

25. Having taken a basket I go to the field to collect corn.
आदाय / पिटकं / अहं / गच्छामि / खेत्तं / संहरितुं / धञ्ञं
पिटकं आदाय अहं धञ्ञं संहरितुं खेत्तं गच्छामि.