Tipitaka Network :: Pāḷi Synthesis

Vesak's Greetings
.:on the shelves:.
.:in the solutions:.
- A New Course in Learning Pali
- An Elementary Pali Course
- Introduction to Pali (Detailed grammatical analysis)
- Introduction to Pali (Trilinear translation)
- The New Pali Course Part I
- The New Pali Course Part II
- Pali Primer
The Pali CollectiveOops! RSS input from Yahoo! Groups is currently not available.
Developed and supported by PaliLogix.
Paali Primer
Lesson 31
1. Declension of Personal Pronouns
The first personal pronoun amha
|
Singular |
Plural |
Nom. |
aha.m = I |
maya.m, amhe = we |
Acc. |
ma.m, mama.m = me |
amhe, amhaaka.m, no = us |
Ins. |
mayaa, me |
amhehi, no |
Abl. |
mayaa |
amhehi |
Dat. |
mama, mayha.m, mama.m, me |
amha.m, amhaaka.m, no |
Gen. |
mama, mayha.m, mama.m, me |
amha.m, amhaaka.m, no |
Loc. |
mayi |
amhesu |
The second personal pronoun tumha
|
Singular |
Plural |
Nom. |
tva.m, tuva.m = you |
tumhe = you |
Acc. |
ta.m, tava.m, tuva.m |
tumhe, tumhaaka.m, vo |
Ins. |
tvayaa, tayaa, te |
tumhehi, vo |
Abl. |
tvayaa, tayaa |
tumhehi, vo |
Dat. |
tava, tuyha.m, te |
tumha.m, tumhaaka.m, vo |
Gen. |
tava, tuyha.m, te |
tumha.m, tumhaaka.m, vo |
Loc. |
tvayi, tayi |
tumhesu |
Exercise 31
Translate into English
- Mama aacariyo ma.m vaacento potthaka.m (book) likhi (wrote).
- Mayha.m bhaginii gilaana.m (sick) pitara.m posesi.
- Daataaro bhikkhuuna.m daana.m dentaa amhe pi bhojaapesu.m.
- Tumhaaka.m dhiitaro kuhi.m (where) gamissanti?
- Amhaaka.m dhiitaro satthaara.m namassitu.m Ve.luvana.m gamissanti.
- Amha.m kammaani karontaa daasaa (servants) pi sappurisaa bhavanti.
- Amhehi kataani pu~n~naani ca paapaani ca amhe anubandhanti.
- Tayaa kiitaani bha.n.daani tava dhiitaa ma~njuusaasu pakkhipitvaa .thapesi.
- Kulavantaa ca ca.n.daalaa (outcasts) ca amhesu bhikkhuusu pabbajanti.
- Amhaaka.m uyyaane phalavantesu taruusu va.n.navantaa pakkhino caranti.
- Uyyaana.m aagantvaa ti.naani khaadantaa migaa amhe passitvaa bhaayitvaa a.tavi.m dhaavi.msu.
- Amhaaka.m bhattaaro naavaaya udadhi.m taritvaa diipa.m paapu.ni.msu.
- Amha.m bhuupatayo balavantaa jetaaro bhavanti.
- Tumhaaka.m nattaaro ca mama bhaataro ca sahayakaa abhavi.msu/ahesu.m.
- Tumhehi aaha.taani ciivaraani mama maataa bhikkhuuna.m puujesi.
- Uyyaane nisinno aha.m nattaarehi kii.lanta.m tava.m apassi.m.
- Dha~n~na.m minanto aha.m tayaa saddhi.m kathetu.m na sakkomi.
- Aha.m tava na kujjhaami, tvam me kujjhasi.
- Mama dhanavanto bandhavo vi~n~nuu viduno bhavanti.
- Diipassa accinaa aha.m tava chaaya.m passitu.m sakkomi.
- Amhaaka.m bhuupatayo jetaaro hutvaa paasaadesu ketavo ussaapesum (hoisted).
- Bhaatuno puttaa mama gehe viharantaa sippa.m ugga.nhi.msu.
- Tava duhitaa bhikkhuno ovaade .thatvaa patino kaaru.nikaa sakhii (friend) ahosi.
- Kusala.m karontaa netaaro sagga.m gantaaro bhavissanti.
- Sace coro geha.m pavisati siisa.m bhinditvaa naasetabbo hoti.
- Amhaaka.m sattuno hatthesu ca paadesu ca daddu atthi.
- Siilavantaa buddhimantehi saddhim loke manusssaana.m hitasukhaaya (for welfare and happiness) naanaa kammaani karonti.
- Sace susuuna.m vinetaa kaaruniko hoti, te sotavantaa susavo gunavantaa bhavissanti.
- Maya.m khiiramhaa dadhi ca dadhimhaa sappi.m ca labhaama.
- Maya.m sappi.m ca madhu.m ca sammissetvaa bhojana.m pa.tiyaadetvaa bhu~njissaama.
Translate into Paali
- May our sons and grandsons live long and happily.
- Trees should not be cut by us or by you.
- Your king went to the island with the ministers and defeated the enemy.
- I picked up the seeds which were scattered on the ground by you.
- Our teacher who was wise and famous taught us the doctrine.
- A bird taking a fruit by the beak was seen by you.
- My grandson wishes to become a doctor.
- You (pl.) saw sages living in caves in the Himalayas mountain.
- May our sons and daughters become rich and virtuous.
- My grandson will become a disciple of yours.
- May you be rich and famous.
- The bee (madhukara) is standing on the lotus born (jaata) in the water.
- The devoted lay devotee gave a flower to the young girl of good family.
- The famous young girl has a colourful gem in her hand.
- The radiant sun illuminates the world.