Tipitaka Network :: Pāḷi Synthesis

Vesak's Greetings
.:on the shelves:.
.:in the solutions:.
- A New Course in Learning Pali
- An Elementary Pali Course
- Introduction to Pali (Detailed grammatical analysis)
- Introduction to Pali (Trilinear translation)
- The New Pali Course Part I
- The New Pali Course Part II
- Pali Primer
The Pali CollectiveOops! RSS input from Yahoo! Groups is currently not available.
Developed and supported by PaliLogix.
Paali Primer
Lesson 25
1. Declension of Masculine Nouns Ending in -i
aggi = fire |
|
Singular |
Plural |
Nom. |
aggi |
aggii, aggayo |
Voc. |
aggi |
aggii, aggayo |
Acc. |
अग्गिं ।
aggii, aggayo |
Ins. |
agginaa |
aggiihi (aggiibhi) |
Abl. |
agginaa, aggimhaa, aggismaa |
aggiihi (aggiibhi) |
Dat. |
aggino, aggissa |
अग्गीनं ।
Gen. |
aggino, aggissa |
अग्गीनं ।
Loc. |
अग्गिम्हि, अग्गिस्मिं ।
aggiisu |
2. Masculine nouns ending in -i
- muni/isi - sage
- kavi - poet
- ari - enemy
- bhuupati - king
- pati - husband, master
- gahapati - householder
- adhipati - lord, leader
- atithi - guest
- vyaadhi - illness
- udadhi - ocean
- nidhi - (hidden) treasure
- viihi - paddy
- kapi - monkey
- ahi - serpent
- diipi - leopard
- ravi - sun
- giri - mountain
- मणि - गेम्
- asi - sword
- raasi - heap
- paa.ni - hand
- kucchi - belly
- mu.t.thi - fist, hammer
Exercise 25
Translate into English
- ंउनयो सीलं रक्खन्ता गिरिम्हि गुहासु वसिंसु.
- आअचरियेन सद्धिं विहरन्तो कवि इसि होति.
- भूपति असिना अरिं पहरित्वा मारेसि.
- पति भरियाय पटियादितं ओदनं भुञ्जित्वा खेत्तं अगमि.
- सप्पुरिसा गहपतयो भरियाहि च पुत्तेहि च गेहेसु वसन्ता सुखं
विन्दन्ति.
- निधिं परियेसन्तो अधिपति सहायकेहि सद्धिं दीपं अगच्छि.
- आतिथीनं ओदनं पचन्ती इत्थी अग्गिं जालेसि.
- व्याधिना पीळितो नरो मञ्चे सयति.
- गहपति वीहीनं रासिं मिनन्तो भरियाय सद्धिं कथेसि.
- दारिका गिरिम्हा उदेन्तं रविं ओलोकेन्ती हसन्ति.
- भूपतिनो मुट्ठिम्हि मणयो भवन्ति.
- आरि कविनो सोणं यट्ठिया पहरित्वा धवि.
- कवि पतिना दिन्नं मणिं पाणिना गण्हि.
- नारियो पतीहि सद्धिं उदधिं गन्त्वा नहायितुं आरभिंसु.
- आधिपति अतिथिं खादनीयेहि च भोजनीयेहि च भोजापेसि.
- Bhuupatinaa kattabbaani kammaani adhipatayo na karissanti.
- ंउनीहि परियेसितब्बं धम्मं अहम् पि उग्गण्हितुं इच्छामि.
- आहं दीपं जालेत्वा उदकेन आसित्तानि पदुमानि बुद्धस्स पूजेमि.
- त्वं गिरिम्हि वसन्ते दीपयो ओलोकेतुं लुद्दकेन सह गिरिं आरुहसि.
- देवी परिसय सह सभायं निसिन्ना होति.
- गहपतयो पञ्हे पुच्छितुं aaka`nkhamaanaa इसिं upasa`nkami.msu.
- गहपतीहि पुट्ठो इसि पञ्हे व्याकरि.
- नारिया धोतानि वत्थानि गण्हन्ते कपयो दिस्वा कुमारा पासाणेहि
ते (थेम्) पहरिंसु.
- ऊय्याने आहिण्डित्वा तिणं खादन्तियो गावियो च गोणा च अजा च
अटविं पविसित्वा दीपिं दिस्वा भायिंसु.
- Gahapatiihi munayo ca atithayo ca bhojetabbaa honti.
- आम्मा मञ्जूसाय पक्खिपित्वा रक्खिते मणयो दारिकाय च वधुया च
अददि/अदासि.
- यदि तुम्हे भूपतिं उपसन्कमेय्याथ मयं रथं पटियादेस्साम.
- गहपति चोरं गीवाय गहेत्वा पादेन कुच्छिं पहरि.
- Saku.nehi kataani kulaavakaani (nests) maa tumhe bhindatha.
- गीतं गायन्ती युवति गाविं upasa`nkamma खीरं दुहितुं (to milk)
आरभि.
- बुद्धस्स धातुयो वन्दितुं मयं विहारं गमिम्ह.
- ंअयं कञ्ञायो धम्मसालं सम्मज्जित्वा किलञ्जासु (on mats)
निसीदित्वा धम्मं सुणिम्ह.
- Maya.m locanehi ruupaani passaama, sotehi (with ears) sadda.m (sound)
सुणाम, जिव्हाय रसं सादियाम (we तस्ते).
- ते अटविया आहिण्डन्तियो गावियो रज्जूहि बन्धित्वा खेत्तम् आनेसुं.
- भरिया व्याधिना पीळितस्स पतिनो हत्थं आमसन्ती तं (हिम्)
समस्सासेसि (comforted).
- गहपति अतिथिना सद्धिं सल्लपन्तो सालाय निसिन्नो होति.
- ंउनि सच्चं अधिगन्त्वा मनुस्सानं धम्मं देसेतुं पब्बतम्हा ओरुय्ह
gaame vihaare vasati.
- Rajjuyaa bandhitaa gaavii tattha tattha (here and there) aahi.n.dfitu.m
असक्कोन्ती रुक्खमूले तिणं खादति.
- Devii bhuupatinaa saddhi.m rathena gacchantii anataraamagge (on the way)
kasante kassake passi.
- ंआ तुह्मे अकुसलं करोथ, सचे करेय्याथ सुखं विन्दितुं न
labhissatha.
Translate into Paali
- The husbands brought gems from the island for their wives.
- Sicknesses oppress people living in the world.
- Sitting on the ground the woman measured paddy with a naa.li.
- Householders who do evil do not worship sages.
- If you dig up the treasure you will get gems.
- I washed the clothes which were to be washed by the wife.
- We drank the gruel which was prepared by our mother.
- You kindle the fire to cook rice and gruel for the guests coming from the
city.
- The householder hit with a sword the thief who entered the house.
- The young girl gave grass to the cows standing in the shade of the tree.
- Monkeys dwell on trees, lions sleep in caves, serpents move on the ground.
- If you buy goods from the city and bring, I will sell them (taani) to
farmers.
- O wicked man, if you do merit you will experience happiness.
- There are gems and gold in the boxes in my mother's house.
- The sage preached the doctrine to the king's retinue seated on the ground.
- Recluses, sages and poets are honoured by virtuous men.
- We will get the treasure which is protected by the leader.
- Do not cut branches of the trees planted in the park.
- Being released from the cage the birds flew into the sky.
- We did not see sages crossing the river through psychic power.